Declension table of ?viṃśatidvijā

Deva

FeminineSingularDualPlural
Nominativeviṃśatidvijā viṃśatidvije viṃśatidvijāḥ
Vocativeviṃśatidvije viṃśatidvije viṃśatidvijāḥ
Accusativeviṃśatidvijām viṃśatidvije viṃśatidvijāḥ
Instrumentalviṃśatidvijayā viṃśatidvijābhyām viṃśatidvijābhiḥ
Dativeviṃśatidvijāyai viṃśatidvijābhyām viṃśatidvijābhyaḥ
Ablativeviṃśatidvijāyāḥ viṃśatidvijābhyām viṃśatidvijābhyaḥ
Genitiveviṃśatidvijāyāḥ viṃśatidvijayoḥ viṃśatidvijānām
Locativeviṃśatidvijāyām viṃśatidvijayoḥ viṃśatidvijāsu

Adverb -viṃśatidvijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria