Declension table of ?viṃśatibāhu

Deva

MasculineSingularDualPlural
Nominativeviṃśatibāhuḥ viṃśatibāhū viṃśatibāhavaḥ
Vocativeviṃśatibāho viṃśatibāhū viṃśatibāhavaḥ
Accusativeviṃśatibāhum viṃśatibāhū viṃśatibāhūn
Instrumentalviṃśatibāhunā viṃśatibāhubhyām viṃśatibāhubhiḥ
Dativeviṃśatibāhave viṃśatibāhubhyām viṃśatibāhubhyaḥ
Ablativeviṃśatibāhoḥ viṃśatibāhubhyām viṃśatibāhubhyaḥ
Genitiveviṃśatibāhoḥ viṃśatibāhvoḥ viṃśatibāhūnām
Locativeviṃśatibāhau viṃśatibāhvoḥ viṃśatibāhuṣu

Compound viṃśatibāhu -

Adverb -viṃśatibāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria