Declension table of viṃśati

Deva

MasculineSingularDualPlural
Nominativeviṃśatiḥ viṃśatī viṃśatayaḥ
Vocativeviṃśate viṃśatī viṃśatayaḥ
Accusativeviṃśatim viṃśatī viṃśatīn
Instrumentalviṃśatinā viṃśatibhyām viṃśatibhiḥ
Dativeviṃśataye viṃśatibhyām viṃśatibhyaḥ
Ablativeviṃśateḥ viṃśatibhyām viṃśatibhyaḥ
Genitiveviṃśateḥ viṃśatyoḥ viṃśatīnām
Locativeviṃśatau viṃśatyoḥ viṃśatiṣu

Compound viṃśati -

Adverb -viṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria