Declension table of viṃśaka

Deva

NeuterSingularDualPlural
Nominativeviṃśakam viṃśake viṃśakāni
Vocativeviṃśaka viṃśake viṃśakāni
Accusativeviṃśakam viṃśake viṃśakāni
Instrumentalviṃśakena viṃśakābhyām viṃśakaiḥ
Dativeviṃśakāya viṃśakābhyām viṃśakebhyaḥ
Ablativeviṃśakāt viṃśakābhyām viṃśakebhyaḥ
Genitiveviṃśakasya viṃśakayoḥ viṃśakānām
Locativeviṃśake viṃśakayoḥ viṃśakeṣu

Compound viṃśaka -

Adverb -viṃśakam -viṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria