Declension table of viṃśaka

Deva

MasculineSingularDualPlural
Nominativeviṃśakaḥ viṃśakau viṃśakāḥ
Vocativeviṃśaka viṃśakau viṃśakāḥ
Accusativeviṃśakam viṃśakau viṃśakān
Instrumentalviṃśakena viṃśakābhyām viṃśakaiḥ viṃśakebhiḥ
Dativeviṃśakāya viṃśakābhyām viṃśakebhyaḥ
Ablativeviṃśakāt viṃśakābhyām viṃśakebhyaḥ
Genitiveviṃśakasya viṃśakayoḥ viṃśakānām
Locativeviṃśake viṃśakayoḥ viṃśakeṣu

Compound viṃśaka -

Adverb -viṃśakam -viṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria