Declension table of ?viṃśaja

Deva

MasculineSingularDualPlural
Nominativeviṃśajaḥ viṃśajau viṃśajāḥ
Vocativeviṃśaja viṃśajau viṃśajāḥ
Accusativeviṃśajam viṃśajau viṃśajān
Instrumentalviṃśajena viṃśajābhyām viṃśajaiḥ viṃśajebhiḥ
Dativeviṃśajāya viṃśajābhyām viṃśajebhyaḥ
Ablativeviṃśajāt viṃśajābhyām viṃśajebhyaḥ
Genitiveviṃśajasya viṃśajayoḥ viṃśajānām
Locativeviṃśaje viṃśajayoḥ viṃśajeṣu

Compound viṃśaja -

Adverb -viṃśajam -viṃśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria