Declension table of ?viṃśadbāhu

Deva

MasculineSingularDualPlural
Nominativeviṃśadbāhuḥ viṃśadbāhū viṃśadbāhavaḥ
Vocativeviṃśadbāho viṃśadbāhū viṃśadbāhavaḥ
Accusativeviṃśadbāhum viṃśadbāhū viṃśadbāhūn
Instrumentalviṃśadbāhunā viṃśadbāhubhyām viṃśadbāhubhiḥ
Dativeviṃśadbāhave viṃśadbāhubhyām viṃśadbāhubhyaḥ
Ablativeviṃśadbāhoḥ viṃśadbāhubhyām viṃśadbāhubhyaḥ
Genitiveviṃśadbāhoḥ viṃśadbāhvoḥ viṃśadbāhūnām
Locativeviṃśadbāhau viṃśadbāhvoḥ viṃśadbāhuṣu

Compound viṃśadbāhu -

Adverb -viṃśadbāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria