Declension table of ?viṃśāṃśa

Deva

MasculineSingularDualPlural
Nominativeviṃśāṃśaḥ viṃśāṃśau viṃśāṃśāḥ
Vocativeviṃśāṃśa viṃśāṃśau viṃśāṃśāḥ
Accusativeviṃśāṃśam viṃśāṃśau viṃśāṃśān
Instrumentalviṃśāṃśena viṃśāṃśābhyām viṃśāṃśaiḥ viṃśāṃśebhiḥ
Dativeviṃśāṃśāya viṃśāṃśābhyām viṃśāṃśebhyaḥ
Ablativeviṃśāṃśāt viṃśāṃśābhyām viṃśāṃśebhyaḥ
Genitiveviṃśāṃśasya viṃśāṃśayoḥ viṃśāṃśānām
Locativeviṃśāṃśe viṃśāṃśayoḥ viṃśāṃśeṣu

Compound viṃśāṃśa -

Adverb -viṃśāṃśam -viṃśāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria