Declension table of ?viḍvarāha

Deva

MasculineSingularDualPlural
Nominativeviḍvarāhaḥ viḍvarāhau viḍvarāhāḥ
Vocativeviḍvarāha viḍvarāhau viḍvarāhāḥ
Accusativeviḍvarāham viḍvarāhau viḍvarāhān
Instrumentalviḍvarāheṇa viḍvarāhābhyām viḍvarāhaiḥ viḍvarāhebhiḥ
Dativeviḍvarāhāya viḍvarāhābhyām viḍvarāhebhyaḥ
Ablativeviḍvarāhāt viḍvarāhābhyām viḍvarāhebhyaḥ
Genitiveviḍvarāhasya viḍvarāhayoḥ viḍvarāhāṇām
Locativeviḍvarāhe viḍvarāhayoḥ viḍvarāheṣu

Compound viḍvarāha -

Adverb -viḍvarāham -viḍvarāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria