Declension table of ?viḍlavaṇa

Deva

NeuterSingularDualPlural
Nominativeviḍlavaṇam viḍlavaṇe viḍlavaṇāni
Vocativeviḍlavaṇa viḍlavaṇe viḍlavaṇāni
Accusativeviḍlavaṇam viḍlavaṇe viḍlavaṇāni
Instrumentalviḍlavaṇena viḍlavaṇābhyām viḍlavaṇaiḥ
Dativeviḍlavaṇāya viḍlavaṇābhyām viḍlavaṇebhyaḥ
Ablativeviḍlavaṇāt viḍlavaṇābhyām viḍlavaṇebhyaḥ
Genitiveviḍlavaṇasya viḍlavaṇayoḥ viḍlavaṇānām
Locativeviḍlavaṇe viḍlavaṇayoḥ viḍlavaṇeṣu

Compound viḍlavaṇa -

Adverb -viḍlavaṇam -viḍlavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria