Declension table of ?viḍgandha

Deva

NeuterSingularDualPlural
Nominativeviḍgandham viḍgandhe viḍgandhāni
Vocativeviḍgandha viḍgandhe viḍgandhāni
Accusativeviḍgandham viḍgandhe viḍgandhāni
Instrumentalviḍgandhena viḍgandhābhyām viḍgandhaiḥ
Dativeviḍgandhāya viḍgandhābhyām viḍgandhebhyaḥ
Ablativeviḍgandhāt viḍgandhābhyām viḍgandhebhyaḥ
Genitiveviḍgandhasya viḍgandhayoḥ viḍgandhānām
Locativeviḍgandhe viḍgandhayoḥ viḍgandheṣu

Compound viḍgandha -

Adverb -viḍgandham -viḍgandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria