Declension table of ?viḍbhuj

Deva

MasculineSingularDualPlural
Nominativeviḍbhuk viḍbhujau viḍbhujaḥ
Vocativeviḍbhuk viḍbhujau viḍbhujaḥ
Accusativeviḍbhujam viḍbhujau viḍbhujaḥ
Instrumentalviḍbhujā viḍbhugbhyām viḍbhugbhiḥ
Dativeviḍbhuje viḍbhugbhyām viḍbhugbhyaḥ
Ablativeviḍbhujaḥ viḍbhugbhyām viḍbhugbhyaḥ
Genitiveviḍbhujaḥ viḍbhujoḥ viḍbhujām
Locativeviḍbhuji viḍbhujoḥ viḍbhukṣu

Compound viḍbhuk -

Adverb -viḍbhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria