Declension table of ?viḍbhojinī

Deva

FeminineSingularDualPlural
Nominativeviḍbhojinī viḍbhojinyau viḍbhojinyaḥ
Vocativeviḍbhojini viḍbhojinyau viḍbhojinyaḥ
Accusativeviḍbhojinīm viḍbhojinyau viḍbhojinīḥ
Instrumentalviḍbhojinyā viḍbhojinībhyām viḍbhojinībhiḥ
Dativeviḍbhojinyai viḍbhojinībhyām viḍbhojinībhyaḥ
Ablativeviḍbhojinyāḥ viḍbhojinībhyām viḍbhojinībhyaḥ
Genitiveviḍbhojinyāḥ viḍbhojinyoḥ viḍbhojinīnām
Locativeviḍbhojinyām viḍbhojinyoḥ viḍbhojinīṣu

Compound viḍbhojini - viḍbhojinī -

Adverb -viḍbhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria