Declension table of ?viḍbheda

Deva

MasculineSingularDualPlural
Nominativeviḍbhedaḥ viḍbhedau viḍbhedāḥ
Vocativeviḍbheda viḍbhedau viḍbhedāḥ
Accusativeviḍbhedam viḍbhedau viḍbhedān
Instrumentalviḍbhedena viḍbhedābhyām viḍbhedaiḥ viḍbhedebhiḥ
Dativeviḍbhedāya viḍbhedābhyām viḍbhedebhyaḥ
Ablativeviḍbhedāt viḍbhedābhyām viḍbhedebhyaḥ
Genitiveviḍbhedasya viḍbhedayoḥ viḍbhedānām
Locativeviḍbhede viḍbhedayoḥ viḍbhedeṣu

Compound viḍbheda -

Adverb -viḍbhedam -viḍbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria