Declension table of ?viḍbhava

Deva

NeuterSingularDualPlural
Nominativeviḍbhavam viḍbhave viḍbhavāni
Vocativeviḍbhava viḍbhave viḍbhavāni
Accusativeviḍbhavam viḍbhave viḍbhavāni
Instrumentalviḍbhavena viḍbhavābhyām viḍbhavaiḥ
Dativeviḍbhavāya viḍbhavābhyām viḍbhavebhyaḥ
Ablativeviḍbhavāt viḍbhavābhyām viḍbhavebhyaḥ
Genitiveviḍbhavasya viḍbhavayoḥ viḍbhavānām
Locativeviḍbhave viḍbhavayoḥ viḍbhaveṣu

Compound viḍbhava -

Adverb -viḍbhavam -viḍbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria