Declension table of ?viḍbhava

Deva

MasculineSingularDualPlural
Nominativeviḍbhavaḥ viḍbhavau viḍbhavāḥ
Vocativeviḍbhava viḍbhavau viḍbhavāḥ
Accusativeviḍbhavam viḍbhavau viḍbhavān
Instrumentalviḍbhavena viḍbhavābhyām viḍbhavaiḥ viḍbhavebhiḥ
Dativeviḍbhavāya viḍbhavābhyām viḍbhavebhyaḥ
Ablativeviḍbhavāt viḍbhavābhyām viḍbhavebhyaḥ
Genitiveviḍbhavasya viḍbhavayoḥ viḍbhavānām
Locativeviḍbhave viḍbhavayoḥ viḍbhaveṣu

Compound viḍbhava -

Adverb -viḍbhavam -viḍbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria