Declension table of ?viḍbhaṅga

Deva

MasculineSingularDualPlural
Nominativeviḍbhaṅgaḥ viḍbhaṅgau viḍbhaṅgāḥ
Vocativeviḍbhaṅga viḍbhaṅgau viḍbhaṅgāḥ
Accusativeviḍbhaṅgam viḍbhaṅgau viḍbhaṅgān
Instrumentalviḍbhaṅgena viḍbhaṅgābhyām viḍbhaṅgaiḥ viḍbhaṅgebhiḥ
Dativeviḍbhaṅgāya viḍbhaṅgābhyām viḍbhaṅgebhyaḥ
Ablativeviḍbhaṅgāt viḍbhaṅgābhyām viḍbhaṅgebhyaḥ
Genitiveviḍbhaṅgasya viḍbhaṅgayoḥ viḍbhaṅgānām
Locativeviḍbhaṅge viḍbhaṅgayoḥ viḍbhaṅgeṣu

Compound viḍbhaṅga -

Adverb -viḍbhaṅgam -viḍbhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria