Declension table of ?viḍbandha

Deva

MasculineSingularDualPlural
Nominativeviḍbandhaḥ viḍbandhau viḍbandhāḥ
Vocativeviḍbandha viḍbandhau viḍbandhāḥ
Accusativeviḍbandham viḍbandhau viḍbandhān
Instrumentalviḍbandhena viḍbandhābhyām viḍbandhaiḥ viḍbandhebhiḥ
Dativeviḍbandhāya viḍbandhābhyām viḍbandhebhyaḥ
Ablativeviḍbandhāt viḍbandhābhyām viḍbandhebhyaḥ
Genitiveviḍbandhasya viḍbandhayoḥ viḍbandhānām
Locativeviḍbandhe viḍbandhayoḥ viḍbandheṣu

Compound viḍbandha -

Adverb -viḍbandham -viḍbandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria