Declension table of ?viḍambiteśvara

Deva

NeuterSingularDualPlural
Nominativeviḍambiteśvaram viḍambiteśvare viḍambiteśvarāṇi
Vocativeviḍambiteśvara viḍambiteśvare viḍambiteśvarāṇi
Accusativeviḍambiteśvaram viḍambiteśvare viḍambiteśvarāṇi
Instrumentalviḍambiteśvareṇa viḍambiteśvarābhyām viḍambiteśvaraiḥ
Dativeviḍambiteśvarāya viḍambiteśvarābhyām viḍambiteśvarebhyaḥ
Ablativeviḍambiteśvarāt viḍambiteśvarābhyām viḍambiteśvarebhyaḥ
Genitiveviḍambiteśvarasya viḍambiteśvarayoḥ viḍambiteśvarāṇām
Locativeviḍambiteśvare viḍambiteśvarayoḥ viḍambiteśvareṣu

Compound viḍambiteśvara -

Adverb -viḍambiteśvaram -viḍambiteśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria