Declension table of ?viḍambiteśvara

Deva

MasculineSingularDualPlural
Nominativeviḍambiteśvaraḥ viḍambiteśvarau viḍambiteśvarāḥ
Vocativeviḍambiteśvara viḍambiteśvarau viḍambiteśvarāḥ
Accusativeviḍambiteśvaram viḍambiteśvarau viḍambiteśvarān
Instrumentalviḍambiteśvareṇa viḍambiteśvarābhyām viḍambiteśvaraiḥ viḍambiteśvarebhiḥ
Dativeviḍambiteśvarāya viḍambiteśvarābhyām viḍambiteśvarebhyaḥ
Ablativeviḍambiteśvarāt viḍambiteśvarābhyām viḍambiteśvarebhyaḥ
Genitiveviḍambiteśvarasya viḍambiteśvarayoḥ viḍambiteśvarāṇām
Locativeviḍambiteśvare viḍambiteśvarayoḥ viḍambiteśvareṣu

Compound viḍambiteśvara -

Adverb -viḍambiteśvaram -viḍambiteśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria