Declension table of ?viḍambitā

Deva

FeminineSingularDualPlural
Nominativeviḍambitā viḍambite viḍambitāḥ
Vocativeviḍambite viḍambite viḍambitāḥ
Accusativeviḍambitām viḍambite viḍambitāḥ
Instrumentalviḍambitayā viḍambitābhyām viḍambitābhiḥ
Dativeviḍambitāyai viḍambitābhyām viḍambitābhyaḥ
Ablativeviḍambitāyāḥ viḍambitābhyām viḍambitābhyaḥ
Genitiveviḍambitāyāḥ viḍambitayoḥ viḍambitānām
Locativeviḍambitāyām viḍambitayoḥ viḍambitāsu

Adverb -viḍambitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria