Declension table of ?viḍambanīya

Deva

MasculineSingularDualPlural
Nominativeviḍambanīyaḥ viḍambanīyau viḍambanīyāḥ
Vocativeviḍambanīya viḍambanīyau viḍambanīyāḥ
Accusativeviḍambanīyam viḍambanīyau viḍambanīyān
Instrumentalviḍambanīyena viḍambanīyābhyām viḍambanīyaiḥ viḍambanīyebhiḥ
Dativeviḍambanīyāya viḍambanīyābhyām viḍambanīyebhyaḥ
Ablativeviḍambanīyāt viḍambanīyābhyām viḍambanīyebhyaḥ
Genitiveviḍambanīyasya viḍambanīyayoḥ viḍambanīyānām
Locativeviḍambanīye viḍambanīyayoḥ viḍambanīyeṣu

Compound viḍambanīya -

Adverb -viḍambanīyam -viḍambanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria