Declension table of ?viḍambaka

Deva

MasculineSingularDualPlural
Nominativeviḍambakaḥ viḍambakau viḍambakāḥ
Vocativeviḍambaka viḍambakau viḍambakāḥ
Accusativeviḍambakam viḍambakau viḍambakān
Instrumentalviḍambakena viḍambakābhyām viḍambakaiḥ viḍambakebhiḥ
Dativeviḍambakāya viḍambakābhyām viḍambakebhyaḥ
Ablativeviḍambakāt viḍambakābhyām viḍambakebhyaḥ
Genitiveviḍambakasya viḍambakayoḥ viḍambakānām
Locativeviḍambake viḍambakayoḥ viḍambakeṣu

Compound viḍambaka -

Adverb -viḍambakam -viḍambakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria