Declension table of ?viḍamba

Deva

NeuterSingularDualPlural
Nominativeviḍambam viḍambe viḍambāni
Vocativeviḍamba viḍambe viḍambāni
Accusativeviḍambam viḍambe viḍambāni
Instrumentalviḍambena viḍambābhyām viḍambaiḥ
Dativeviḍambāya viḍambābhyām viḍambebhyaḥ
Ablativeviḍambāt viḍambābhyām viḍambebhyaḥ
Genitiveviḍambasya viḍambayoḥ viḍambānām
Locativeviḍambe viḍambayoḥ viḍambeṣu

Compound viḍamba -

Adverb -viḍambam -viḍambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria