Declension table of ?viḍamba

Deva

MasculineSingularDualPlural
Nominativeviḍambaḥ viḍambau viḍambāḥ
Vocativeviḍamba viḍambau viḍambāḥ
Accusativeviḍambam viḍambau viḍambān
Instrumentalviḍambena viḍambābhyām viḍambaiḥ viḍambebhiḥ
Dativeviḍambāya viḍambābhyām viḍambebhyaḥ
Ablativeviḍambāt viḍambābhyām viḍambebhyaḥ
Genitiveviḍambasya viḍambayoḥ viḍambānām
Locativeviḍambe viḍambayoḥ viḍambeṣu

Compound viḍamba -

Adverb -viḍambam -viḍambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria