Declension table of ?viḍalavaṇa

Deva

MasculineSingularDualPlural
Nominativeviḍalavaṇaḥ viḍalavaṇau viḍalavaṇāḥ
Vocativeviḍalavaṇa viḍalavaṇau viḍalavaṇāḥ
Accusativeviḍalavaṇam viḍalavaṇau viḍalavaṇān
Instrumentalviḍalavaṇena viḍalavaṇābhyām viḍalavaṇaiḥ viḍalavaṇebhiḥ
Dativeviḍalavaṇāya viḍalavaṇābhyām viḍalavaṇebhyaḥ
Ablativeviḍalavaṇāt viḍalavaṇābhyām viḍalavaṇebhyaḥ
Genitiveviḍalavaṇasya viḍalavaṇayoḥ viḍalavaṇānām
Locativeviḍalavaṇe viḍalavaṇayoḥ viḍalavaṇeṣu

Compound viḍalavaṇa -

Adverb -viḍalavaṇam -viḍalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria