Declension table of ?viḍḍa

Deva

NeuterSingularDualPlural
Nominativeviḍḍam viḍḍe viḍḍāni
Vocativeviḍḍa viḍḍe viḍḍāni
Accusativeviḍḍam viḍḍe viḍḍāni
Instrumentalviḍḍena viḍḍābhyām viḍḍaiḥ
Dativeviḍḍāya viḍḍābhyām viḍḍebhyaḥ
Ablativeviḍḍāt viḍḍābhyām viḍḍebhyaḥ
Genitiveviḍḍasya viḍḍayoḥ viḍḍānām
Locativeviḍḍe viḍḍayoḥ viḍḍeṣu

Compound viḍḍa -

Adverb -viḍḍam -viḍḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria