Declension table of ?veśyāśraya

Deva

MasculineSingularDualPlural
Nominativeveśyāśrayaḥ veśyāśrayau veśyāśrayāḥ
Vocativeveśyāśraya veśyāśrayau veśyāśrayāḥ
Accusativeveśyāśrayam veśyāśrayau veśyāśrayān
Instrumentalveśyāśrayeṇa veśyāśrayābhyām veśyāśrayaiḥ veśyāśrayebhiḥ
Dativeveśyāśrayāya veśyāśrayābhyām veśyāśrayebhyaḥ
Ablativeveśyāśrayāt veśyāśrayābhyām veśyāśrayebhyaḥ
Genitiveveśyāśrayasya veśyāśrayayoḥ veśyāśrayāṇām
Locativeveśyāśraye veśyāśrayayoḥ veśyāśrayeṣu

Compound veśyāśraya -

Adverb -veśyāśrayam -veśyāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria