Declension table of ?veśyāyattā

Deva

FeminineSingularDualPlural
Nominativeveśyāyattā veśyāyatte veśyāyattāḥ
Vocativeveśyāyatte veśyāyatte veśyāyattāḥ
Accusativeveśyāyattām veśyāyatte veśyāyattāḥ
Instrumentalveśyāyattayā veśyāyattābhyām veśyāyattābhiḥ
Dativeveśyāyattāyai veśyāyattābhyām veśyāyattābhyaḥ
Ablativeveśyāyattāyāḥ veśyāyattābhyām veśyāyattābhyaḥ
Genitiveveśyāyattāyāḥ veśyāyattayoḥ veśyāyattānām
Locativeveśyāyattāyām veśyāyattayoḥ veśyāyattāsu

Adverb -veśyāyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria