Declension table of ?veśyāyatta

Deva

NeuterSingularDualPlural
Nominativeveśyāyattam veśyāyatte veśyāyattāni
Vocativeveśyāyatta veśyāyatte veśyāyattāni
Accusativeveśyāyattam veśyāyatte veśyāyattāni
Instrumentalveśyāyattena veśyāyattābhyām veśyāyattaiḥ
Dativeveśyāyattāya veśyāyattābhyām veśyāyattebhyaḥ
Ablativeveśyāyattāt veśyāyattābhyām veśyāyattebhyaḥ
Genitiveveśyāyattasya veśyāyattayoḥ veśyāyattānām
Locativeveśyāyatte veśyāyattayoḥ veśyāyatteṣu

Compound veśyāyatta -

Adverb -veśyāyattam -veśyāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria