Declension table of ?veśyāveśman

Deva

NeuterSingularDualPlural
Nominativeveśyāveśma veśyāveśmanī veśyāveśmāni
Vocativeveśyāveśman veśyāveśma veśyāveśmanī veśyāveśmāni
Accusativeveśyāveśma veśyāveśmanī veśyāveśmāni
Instrumentalveśyāveśmanā veśyāveśmabhyām veśyāveśmabhiḥ
Dativeveśyāveśmane veśyāveśmabhyām veśyāveśmabhyaḥ
Ablativeveśyāveśmanaḥ veśyāveśmabhyām veśyāveśmabhyaḥ
Genitiveveśyāveśmanaḥ veśyāveśmanoḥ veśyāveśmanām
Locativeveśyāveśmani veśyāveśmanoḥ veśyāveśmasu

Compound veśyāveśma -

Adverb -veśyāveśma -veśyāveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria