Declension table of ?veśyāvāsa

Deva

MasculineSingularDualPlural
Nominativeveśyāvāsaḥ veśyāvāsau veśyāvāsāḥ
Vocativeveśyāvāsa veśyāvāsau veśyāvāsāḥ
Accusativeveśyāvāsam veśyāvāsau veśyāvāsān
Instrumentalveśyāvāsena veśyāvāsābhyām veśyāvāsaiḥ veśyāvāsebhiḥ
Dativeveśyāvāsāya veśyāvāsābhyām veśyāvāsebhyaḥ
Ablativeveśyāvāsāt veśyāvāsābhyām veśyāvāsebhyaḥ
Genitiveveśyāvāsasya veśyāvāsayoḥ veśyāvāsānām
Locativeveśyāvāse veśyāvāsayoḥ veśyāvāseṣu

Compound veśyāvāsa -

Adverb -veśyāvāsam -veśyāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria