Declension table of ?veśyāvāra

Deva

MasculineSingularDualPlural
Nominativeveśyāvāraḥ veśyāvārau veśyāvārāḥ
Vocativeveśyāvāra veśyāvārau veśyāvārāḥ
Accusativeveśyāvāram veśyāvārau veśyāvārān
Instrumentalveśyāvāreṇa veśyāvārābhyām veśyāvāraiḥ veśyāvārebhiḥ
Dativeveśyāvārāya veśyāvārābhyām veśyāvārebhyaḥ
Ablativeveśyāvārāt veśyāvārābhyām veśyāvārebhyaḥ
Genitiveveśyāvārasya veśyāvārayoḥ veśyāvārāṇām
Locativeveśyāvāre veśyāvārayoḥ veśyāvāreṣu

Compound veśyāvāra -

Adverb -veśyāvāram -veśyāvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria