Declension table of ?veśyātva

Deva

NeuterSingularDualPlural
Nominativeveśyātvam veśyātve veśyātvāni
Vocativeveśyātva veśyātve veśyātvāni
Accusativeveśyātvam veśyātve veśyātvāni
Instrumentalveśyātvena veśyātvābhyām veśyātvaiḥ
Dativeveśyātvāya veśyātvābhyām veśyātvebhyaḥ
Ablativeveśyātvāt veśyātvābhyām veśyātvebhyaḥ
Genitiveveśyātvasya veśyātvayoḥ veśyātvānām
Locativeveśyātve veśyātvayoḥ veśyātveṣu

Compound veśyātva -

Adverb -veśyātvam -veśyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria