Declension table of ?veśyāpati

Deva

MasculineSingularDualPlural
Nominativeveśyāpatiḥ veśyāpatī veśyāpatayaḥ
Vocativeveśyāpate veśyāpatī veśyāpatayaḥ
Accusativeveśyāpatim veśyāpatī veśyāpatīn
Instrumentalveśyāpatinā veśyāpatibhyām veśyāpatibhiḥ
Dativeveśyāpataye veśyāpatibhyām veśyāpatibhyaḥ
Ablativeveśyāpateḥ veśyāpatibhyām veśyāpatibhyaḥ
Genitiveveśyāpateḥ veśyāpatyoḥ veśyāpatīnām
Locativeveśyāpatau veśyāpatyoḥ veśyāpatiṣu

Compound veśyāpati -

Adverb -veśyāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria