Declension table of ?veśyāpaṇa

Deva

MasculineSingularDualPlural
Nominativeveśyāpaṇaḥ veśyāpaṇau veśyāpaṇāḥ
Vocativeveśyāpaṇa veśyāpaṇau veśyāpaṇāḥ
Accusativeveśyāpaṇam veśyāpaṇau veśyāpaṇān
Instrumentalveśyāpaṇena veśyāpaṇābhyām veśyāpaṇaiḥ veśyāpaṇebhiḥ
Dativeveśyāpaṇāya veśyāpaṇābhyām veśyāpaṇebhyaḥ
Ablativeveśyāpaṇāt veśyāpaṇābhyām veśyāpaṇebhyaḥ
Genitiveveśyāpaṇasya veśyāpaṇayoḥ veśyāpaṇānām
Locativeveśyāpaṇe veśyāpaṇayoḥ veśyāpaṇeṣu

Compound veśyāpaṇa -

Adverb -veśyāpaṇam -veśyāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria