Declension table of ?veśyājanasamāśraya

Deva

MasculineSingularDualPlural
Nominativeveśyājanasamāśrayaḥ veśyājanasamāśrayau veśyājanasamāśrayāḥ
Vocativeveśyājanasamāśraya veśyājanasamāśrayau veśyājanasamāśrayāḥ
Accusativeveśyājanasamāśrayam veśyājanasamāśrayau veśyājanasamāśrayān
Instrumentalveśyājanasamāśrayeṇa veśyājanasamāśrayābhyām veśyājanasamāśrayaiḥ veśyājanasamāśrayebhiḥ
Dativeveśyājanasamāśrayāya veśyājanasamāśrayābhyām veśyājanasamāśrayebhyaḥ
Ablativeveśyājanasamāśrayāt veśyājanasamāśrayābhyām veśyājanasamāśrayebhyaḥ
Genitiveveśyājanasamāśrayasya veśyājanasamāśrayayoḥ veśyājanasamāśrayāṇām
Locativeveśyājanasamāśraye veśyājanasamāśrayayoḥ veśyājanasamāśrayeṣu

Compound veśyājanasamāśraya -

Adverb -veśyājanasamāśrayam -veśyājanasamāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria