Declension table of ?veśyājanāśraya

Deva

MasculineSingularDualPlural
Nominativeveśyājanāśrayaḥ veśyājanāśrayau veśyājanāśrayāḥ
Vocativeveśyājanāśraya veśyājanāśrayau veśyājanāśrayāḥ
Accusativeveśyājanāśrayam veśyājanāśrayau veśyājanāśrayān
Instrumentalveśyājanāśrayeṇa veśyājanāśrayābhyām veśyājanāśrayaiḥ veśyājanāśrayebhiḥ
Dativeveśyājanāśrayāya veśyājanāśrayābhyām veśyājanāśrayebhyaḥ
Ablativeveśyājanāśrayāt veśyājanāśrayābhyām veśyājanāśrayebhyaḥ
Genitiveveśyājanāśrayasya veśyājanāśrayayoḥ veśyājanāśrayāṇām
Locativeveśyājanāśraye veśyājanāśrayayoḥ veśyājanāśrayeṣu

Compound veśyājanāśraya -

Adverb -veśyājanāśrayam -veśyājanāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria