Declension table of ?veśyājana

Deva

MasculineSingularDualPlural
Nominativeveśyājanaḥ veśyājanau veśyājanāḥ
Vocativeveśyājana veśyājanau veśyājanāḥ
Accusativeveśyājanam veśyājanau veśyājanān
Instrumentalveśyājanena veśyājanābhyām veśyājanaiḥ veśyājanebhiḥ
Dativeveśyājanāya veśyājanābhyām veśyājanebhyaḥ
Ablativeveśyājanāt veśyājanābhyām veśyājanebhyaḥ
Genitiveveśyājanasya veśyājanayoḥ veśyājanānām
Locativeveśyājane veśyājanayoḥ veśyājaneṣu

Compound veśyājana -

Adverb -veśyājanam -veśyājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria