Declension table of ?veśyāgamana

Deva

NeuterSingularDualPlural
Nominativeveśyāgamanam veśyāgamane veśyāgamanāni
Vocativeveśyāgamana veśyāgamane veśyāgamanāni
Accusativeveśyāgamanam veśyāgamane veśyāgamanāni
Instrumentalveśyāgamanena veśyāgamanābhyām veśyāgamanaiḥ
Dativeveśyāgamanāya veśyāgamanābhyām veśyāgamanebhyaḥ
Ablativeveśyāgamanāt veśyāgamanābhyām veśyāgamanebhyaḥ
Genitiveveśyāgamanasya veśyāgamanayoḥ veśyāgamanānām
Locativeveśyāgamane veśyāgamanayoḥ veśyāgamaneṣu

Compound veśyāgamana -

Adverb -veśyāgamanam -veśyāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria