Declension table of ?veśyāgṛha

Deva

NeuterSingularDualPlural
Nominativeveśyāgṛham veśyāgṛhe veśyāgṛhāṇi
Vocativeveśyāgṛha veśyāgṛhe veśyāgṛhāṇi
Accusativeveśyāgṛham veśyāgṛhe veśyāgṛhāṇi
Instrumentalveśyāgṛheṇa veśyāgṛhābhyām veśyāgṛhaiḥ
Dativeveśyāgṛhāya veśyāgṛhābhyām veśyāgṛhebhyaḥ
Ablativeveśyāgṛhāt veśyāgṛhābhyām veśyāgṛhebhyaḥ
Genitiveveśyāgṛhasya veśyāgṛhayoḥ veśyāgṛhāṇām
Locativeveśyāgṛhe veśyāgṛhayoḥ veśyāgṛheṣu

Compound veśyāgṛha -

Adverb -veśyāgṛham -veśyāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria