Declension table of ?veśyāṅganāvṛtti

Deva

FeminineSingularDualPlural
Nominativeveśyāṅganāvṛttiḥ veśyāṅganāvṛttī veśyāṅganāvṛttayaḥ
Vocativeveśyāṅganāvṛtte veśyāṅganāvṛttī veśyāṅganāvṛttayaḥ
Accusativeveśyāṅganāvṛttim veśyāṅganāvṛttī veśyāṅganāvṛttīḥ
Instrumentalveśyāṅganāvṛttyā veśyāṅganāvṛttibhyām veśyāṅganāvṛttibhiḥ
Dativeveśyāṅganāvṛttyai veśyāṅganāvṛttaye veśyāṅganāvṛttibhyām veśyāṅganāvṛttibhyaḥ
Ablativeveśyāṅganāvṛttyāḥ veśyāṅganāvṛtteḥ veśyāṅganāvṛttibhyām veśyāṅganāvṛttibhyaḥ
Genitiveveśyāṅganāvṛttyāḥ veśyāṅganāvṛtteḥ veśyāṅganāvṛttyoḥ veśyāṅganāvṛttīnām
Locativeveśyāṅganāvṛttyām veśyāṅganāvṛttau veśyāṅganāvṛttyoḥ veśyāṅganāvṛttiṣu

Compound veśyāṅganāvṛtti -

Adverb -veśyāṅganāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria