Declension table of ?veśyāṅganākalpa

Deva

MasculineSingularDualPlural
Nominativeveśyāṅganākalpaḥ veśyāṅganākalpau veśyāṅganākalpāḥ
Vocativeveśyāṅganākalpa veśyāṅganākalpau veśyāṅganākalpāḥ
Accusativeveśyāṅganākalpam veśyāṅganākalpau veśyāṅganākalpān
Instrumentalveśyāṅganākalpena veśyāṅganākalpābhyām veśyāṅganākalpaiḥ veśyāṅganākalpebhiḥ
Dativeveśyāṅganākalpāya veśyāṅganākalpābhyām veśyāṅganākalpebhyaḥ
Ablativeveśyāṅganākalpāt veśyāṅganākalpābhyām veśyāṅganākalpebhyaḥ
Genitiveveśyāṅganākalpasya veśyāṅganākalpayoḥ veśyāṅganākalpānām
Locativeveśyāṅganākalpe veśyāṅganākalpayoḥ veśyāṅganākalpeṣu

Compound veśyāṅganākalpa -

Adverb -veśyāṅganākalpam -veśyāṅganākalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria