Declension table of ?veśyāṅganā

Deva

FeminineSingularDualPlural
Nominativeveśyāṅganā veśyāṅgane veśyāṅganāḥ
Vocativeveśyāṅgane veśyāṅgane veśyāṅganāḥ
Accusativeveśyāṅganām veśyāṅgane veśyāṅganāḥ
Instrumentalveśyāṅganayā veśyāṅganābhyām veśyāṅganābhiḥ
Dativeveśyāṅganāyai veśyāṅganābhyām veśyāṅganābhyaḥ
Ablativeveśyāṅganāyāḥ veśyāṅganābhyām veśyāṅganābhyaḥ
Genitiveveśyāṅganāyāḥ veśyāṅganayoḥ veśyāṅganānām
Locativeveśyāṅganāyām veśyāṅganayoḥ veśyāṅganāsu

Adverb -veśyāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria