Declension table of ?veśobhagyā

Deva

FeminineSingularDualPlural
Nominativeveśobhagyā veśobhagye veśobhagyāḥ
Vocativeveśobhagye veśobhagye veśobhagyāḥ
Accusativeveśobhagyām veśobhagye veśobhagyāḥ
Instrumentalveśobhagyayā veśobhagyābhyām veśobhagyābhiḥ
Dativeveśobhagyāyai veśobhagyābhyām veśobhagyābhyaḥ
Ablativeveśobhagyāyāḥ veśobhagyābhyām veśobhagyābhyaḥ
Genitiveveśobhagyāyāḥ veśobhagyayoḥ veśobhagyānām
Locativeveśobhagyāyām veśobhagyayoḥ veśobhagyāsu

Adverb -veśobhagyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria