Declension table of ?veśobhagīnā

Deva

FeminineSingularDualPlural
Nominativeveśobhagīnā veśobhagīne veśobhagīnāḥ
Vocativeveśobhagīne veśobhagīne veśobhagīnāḥ
Accusativeveśobhagīnām veśobhagīne veśobhagīnāḥ
Instrumentalveśobhagīnayā veśobhagīnābhyām veśobhagīnābhiḥ
Dativeveśobhagīnāyai veśobhagīnābhyām veśobhagīnābhyaḥ
Ablativeveśobhagīnāyāḥ veśobhagīnābhyām veśobhagīnābhyaḥ
Genitiveveśobhagīnāyāḥ veśobhagīnayoḥ veśobhagīnānām
Locativeveśobhagīnāyām veśobhagīnayoḥ veśobhagīnāsu

Adverb -veśobhagīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria