Declension table of ?veśobhagīna

Deva

MasculineSingularDualPlural
Nominativeveśobhagīnaḥ veśobhagīnau veśobhagīnāḥ
Vocativeveśobhagīna veśobhagīnau veśobhagīnāḥ
Accusativeveśobhagīnam veśobhagīnau veśobhagīnān
Instrumentalveśobhagīnena veśobhagīnābhyām veśobhagīnaiḥ veśobhagīnebhiḥ
Dativeveśobhagīnāya veśobhagīnābhyām veśobhagīnebhyaḥ
Ablativeveśobhagīnāt veśobhagīnābhyām veśobhagīnebhyaḥ
Genitiveveśobhagīnasya veśobhagīnayoḥ veśobhagīnānām
Locativeveśobhagīne veśobhagīnayoḥ veśobhagīneṣu

Compound veśobhagīna -

Adverb -veśobhagīnam -veśobhagīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria