Declension table of ?veśmavāsa

Deva

MasculineSingularDualPlural
Nominativeveśmavāsaḥ veśmavāsau veśmavāsāḥ
Vocativeveśmavāsa veśmavāsau veśmavāsāḥ
Accusativeveśmavāsam veśmavāsau veśmavāsān
Instrumentalveśmavāsena veśmavāsābhyām veśmavāsaiḥ veśmavāsebhiḥ
Dativeveśmavāsāya veśmavāsābhyām veśmavāsebhyaḥ
Ablativeveśmavāsāt veśmavāsābhyām veśmavāsebhyaḥ
Genitiveveśmavāsasya veśmavāsayoḥ veśmavāsānām
Locativeveśmavāse veśmavāsayoḥ veśmavāseṣu

Compound veśmavāsa -

Adverb -veśmavāsam -veśmavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria