Declension table of ?veśmasthūṇā

Deva

FeminineSingularDualPlural
Nominativeveśmasthūṇā veśmasthūṇe veśmasthūṇāḥ
Vocativeveśmasthūṇe veśmasthūṇe veśmasthūṇāḥ
Accusativeveśmasthūṇām veśmasthūṇe veśmasthūṇāḥ
Instrumentalveśmasthūṇayā veśmasthūṇābhyām veśmasthūṇābhiḥ
Dativeveśmasthūṇāyai veśmasthūṇābhyām veśmasthūṇābhyaḥ
Ablativeveśmasthūṇāyāḥ veśmasthūṇābhyām veśmasthūṇābhyaḥ
Genitiveveśmasthūṇāyāḥ veśmasthūṇayoḥ veśmasthūṇānām
Locativeveśmasthūṇāyām veśmasthūṇayoḥ veśmasthūṇāsu

Adverb -veśmasthūṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria