Declension table of ?veśmakarman

Deva

NeuterSingularDualPlural
Nominativeveśmakarma veśmakarmaṇī veśmakarmāṇi
Vocativeveśmakarman veśmakarma veśmakarmaṇī veśmakarmāṇi
Accusativeveśmakarma veśmakarmaṇī veśmakarmāṇi
Instrumentalveśmakarmaṇā veśmakarmabhyām veśmakarmabhiḥ
Dativeveśmakarmaṇe veśmakarmabhyām veśmakarmabhyaḥ
Ablativeveśmakarmaṇaḥ veśmakarmabhyām veśmakarmabhyaḥ
Genitiveveśmakarmaṇaḥ veśmakarmaṇoḥ veśmakarmaṇām
Locativeveśmakarmaṇi veśmakarmaṇoḥ veśmakarmasu

Compound veśmakarma -

Adverb -veśmakarma -veśmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria